Masculine a-stem declension of रसायनज्ञ (rasāyanajña)

20220814 043953

Reference : https://en.wiktionary.org/wiki/%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%9C%E0%A5%8D%E0%A4%9E

Masculine a-stem declension of रसायनज्ञ (rasāyanajña) declension Singular Dual Plural
Nominative रसायनज्ञः rasāyanajñaḥ रसायनज्ञौ rasāyanajñau रसायनज्ञाः / रसायनज्ञासः¹ rasāyanajñāḥ / rasāyanajñāsaḥ¹

Vocative रसायनज्ञ rasāyanajña रसायनज्ञौ rasāyanajñau रसायनज्ञाः / रसायनज्ञासः¹ rasāyanajñāḥ / rasāyanajñāsaḥ¹

Accusative रसायनज्ञम् rasāyanajñam रसायनज्ञौ rasāyanajñau रसायनज्ञान् rasāyanajñān

Instrumental रसायनज्ञेन rasāyanajñena रसायनज्ञाभ्याम् rasāyanajñābhyām रसायनज्ञैः / रसायनज्ञेभिः¹ rasāyanajñaiḥ / rasāyanajñebhiḥ¹

Dative रसायनज्ञाय rasāyanajñāya रसायनज्ञाभ्याम् rasāyanajñābhyām रसायनज्ञेभ्यः rasāyanajñebhyaḥ

Ablative रसायनज्ञात् rasāyanajñāt रसायनज्ञाभ्याम् rasāyanajñābhyām रसायनज्ञेभ्यः rasāyanajñebhyaḥ

Genitive रसायनज्ञस्य rasāyanajñasya रसायनज्ञयोः rasāyanajñayoḥ रसायनज्ञानाम् rasāyanajñānām

Locative रसायनज्ञे rasāyanajñe रसायनज्ञयोः rasāyanajñayoḥ रसायनज्ञेषु rasāyanajñeṣu

Notes ¹Vedic

Task Runner