Masculine a-stem declension of रसायनज्ञ (rasāyanajña)
Reference : https://en.wiktionary.org/wiki/%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%9C%E0%A5%8D%E0%A4%9E
Masculine a-stem declension of रसायनज्ञ (rasāyanajña)
declension Singular Dual Plural
Nominative रसायनज्ञः
rasāyanajñaḥ रसायनज्ञौ
rasāyanajñau रसायनज्ञाः / रसायनज्ञासः¹
rasāyanajñāḥ / rasāyanajñāsaḥ¹
Vocative रसायनज्ञ rasāyanajña रसायनज्ञौ rasāyanajñau रसायनज्ञाः / रसायनज्ञासः¹ rasāyanajñāḥ / rasāyanajñāsaḥ¹
Accusative रसायनज्ञम् rasāyanajñam रसायनज्ञौ rasāyanajñau रसायनज्ञान् rasāyanajñān
Instrumental रसायनज्ञेन rasāyanajñena रसायनज्ञाभ्याम् rasāyanajñābhyām रसायनज्ञैः / रसायनज्ञेभिः¹ rasāyanajñaiḥ / rasāyanajñebhiḥ¹
Dative रसायनज्ञाय rasāyanajñāya रसायनज्ञाभ्याम् rasāyanajñābhyām रसायनज्ञेभ्यः rasāyanajñebhyaḥ
Ablative रसायनज्ञात् rasāyanajñāt रसायनज्ञाभ्याम् rasāyanajñābhyām रसायनज्ञेभ्यः rasāyanajñebhyaḥ
Genitive रसायनज्ञस्य rasāyanajñasya रसायनज्ञयोः rasāyanajñayoḥ रसायनज्ञानाम् rasāyanajñānām
Locative रसायनज्ञे rasāyanajñe रसायनज्ञयोः rasāyanajñayoḥ रसायनज्ञेषु rasāyanajñeṣu
Notes ¹Vedic